संसार मोहन गणेश कवचम Sansar Mohan Ganesh Kavacham

भगवान श्रीगणेश सभी जगहों पर अग्रपूजा के अधिकारी हैं. किसी भी शुभ कार्य की शुरुआत श्रीगणेश की पूजा के साथ ही करने का विधान है. श्री गणेश की पूजा से धन धान्य और समस्त सुखों की प्राप्ति होती है. इसी प्रकार शास्त्रों में श्रीगणेश कवज का उल्लेख आता है. गणेश कवच को सिद्ध कर लेने मात्र से मनुष्‍य मृत्यु पर भी विजय प्राप्त कर सकता है. 

संसारमोहनं गणेशकवचम् 

श्रीविष्णुरुवाच ।

संसारमोहनस्यास्य कवचस्य प्रजापतिः ।

ऋषिश्छन्दश्च बृहती देवो लम्बोदरः स्वयम् ॥ १॥

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।

सर्वेषां कवचानान्ऽच सारभूतमिदं मुने ॥ २॥

ॐ गं हुं श्रीं गणेशाय स्वाहा मे पातु मस्तकम् ।

द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदाऽवतु ॥ ३॥

ॐ ह्रीं क्लीं श्रीं गमिति च सन्ततं पातु लोचनम् ।

तालुकं पातु विघ्नेशः सन्ततं धरणीतले ॥ ४॥

ॐ ह्रीं श्रीं क्लीमिति सन्ततं पातु नासिकाम् ।

ॐ गौं गं शूर्पकर्णाय स्वाहा पात्वधरं मम ॥ ५॥

दन्ताणि तालुकां जिह्वां पातु मे षोडशाक्षरः ॥ ६॥

ॐ लं श्रीं लम्बोदरायेति स्वाहा गण्डं सदाऽवतु ।

ॐ क्लीं ह्रीं विघ्ननाशाय स्वहा कर्णं सदाऽवतु ॥ ७॥

ॐ श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु ।

ॐ ह्रीं विनायकायेति स्वाहा पृष्ठं सदाऽवतु ॥ ८॥

ॐ क्लीं ह्रीमिति कङ्कालं पातु वक्षःस्थलन्ऽच गं ।

पाणौ पादौ सदा पातु सर्वाङ्गं विघ्ननिघ्नकृत् ॥ ९॥

करौ पादौ

प्राच्यां लम्बोदरः पातु आग्नेय्यां विघ्ननायकः ।

दक्षिणे पातु विघ्नेशो नैरृत्यान्तु गजाननः ॥ १०॥

पश्चिमे पार्वतीपुत्रो वायव्यां शङ्करात्मजः ।

कृष्णस्यांशश्चोत्तरे तु परिपूर्णतमस्य च ॥ ११॥

ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्द्ध्वतः ।

अधो गणाधिपः पातु सर्वपूज्यश्च सर्वतः ॥ १२॥  गणाधिपोऽप्यधः

स्वप्ने जागरणे चैव पातु मे योगिनां गुरुः ॥ १३॥

इति ते कथितं वत्स ! सर्वमन्त्रौघविग्रहम् ।

संसारमोहनं नाम कवचं परमाद्भुतम् ॥ १४॥

श्रीकृष्णेन पुरा दत्तं गोलोके रासमण्डले ।

वृन्दावने विनीताय मह्यं दिनकरात्मज ॥ १५॥

मया दत्तन्ऽच तुभ्यन्ऽच यस्मै कस्मै न दास्यसि ।

परं वरं सर्वपूज्यं सर्वसङ्कटतारणम् ॥ १६॥

गुरुमभ्यर्च्य विधिवत् कवचं धारयेत्तु यः ।

कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥ १७॥

अश्वमेधसहस्राणि वाजपेयशतानि च ।

ग्रहेन्द्रकवचस्यास्य कलां नार्हन्ति षोडशीम् ॥ १८॥

इदं कवचमज्न्ऽआत्वा यो भजेच्छङ्करात्मजम् ।

शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ १९॥

इति ब्रह्मवैवर्ते गणपतिखण्डे संसारमोहनं नाम

गणेशकवचं सम्पूर्णम् ॥ 

इसे भी पढ़ें Lord Ganesha जानें ऋण-हरण श्री गणेश मंत्र के पढ़ने से दारिद्र्य-नाश होता है लक्ष्मी-प्राप्ति होती है