श्रीरामकवचम Shrirama Kavacham

॥ श्रीमदानन्दरामायणे मनोहरकाण्डान्तर्गतं श्रीरामकवचम् ॥

॥ ॐ श्री रामाय तुभ्यं नमः ॥

अगस्तिरुवाच-

आजानुबाहुमरविन्ददळायताक्षमाजन्मशुद्धरसहासमुखप्रसादम् ।

श्यामं गृहीतशरचापमुदाररूपं रामं सराममभिराममनुस्मरामि ॥ १॥

श‍ृणु वक्ष्याम्यहं सर्वं सुतीक्ष्ण मुनिसत्तम ।

श्रीरामकवचं पुण्यं सर्वकामप्रदायकम् ॥ २॥

अद्वैतानन्दचैतन्यशुद्धसत्त्वैकलक्षणः ।

बहिरन्तः सुतीक्ष्णात्र रामचन्द्रः प्रकाशते ॥ ३॥

तत्त्वविद्यार्थिनो नित्यं रमन्ते चित्सुखात्मनि ।

इति रामपदेनासौ परब्रह्माभिधीयते ॥ ४॥

जय रामेति यन्नाम कीर्तयन्नभिवर्णयेत् ।

सर्वपापैर्विनिर्मुक्तो याति विष्णोः परं पदम् ॥ ५॥

श्रीरामेति परं मन्त्रं तदेव परमं पदम् ।

तदेव तारकं विद्धि जन्ममृत्युभयापहम् ।

श्रीरामेति वदन् ब्रह्मभावमाप्नोत्यसंशयम् ॥ ६॥

ॐ अस्य श्रीरामकवचस्य अगस्त्य ऋषिः । अनुष्टुप् छन्दः ।

सीतालक्ष्मणोपेतः श्रीरामचन्द्रो देवता ।

श्रीरामचन्द्रप्रसादसिद्ध्यर्थं जपे विनियोगः ॥

अथ ध्यानं प्रवक्ष्यामि सर्वाभीष्टफलप्रदम् ।

नीलजीमूतसङ्काशं विद्युद्वर्णाम्बरावृतम् ॥ १॥

कोमलाङ्गं विशालाक्षं युवानमतिसुन्दरम् ।

सीतासौमित्रिसहितं जटामकुटधारिणम् ॥ २॥

सासितूणधनुर्बाणपाणिं दानवमर्दनम् ।

यदा चोरभये राजभये शत्रुभये तथा ॥ ३॥

ध्यात्वा रघुपतिं युद्धे कालानलसमप्रभम् ।

चीरकृष्णाजिनधरं भस्मोद्धूळितविग्रहम् ॥ ४॥

आकर्णाकृष्टसशरकोदण्डभुजमण्डितम् ।

रणे रिपून् रावणादीन् तीक्ष्णमार्गणवृष्टिभिः ॥ ५॥

संहरन्तं महावीरमुग्रमैन्द्ररथस्थितम् ।

लक्ष्मणाद्यैर्महावीरैर्वृतं हनुमदादिभिः ॥ ६॥

सुग्रीवाद्यैर्माहावीरैः शैलवृक्षकरोद्यतैः ।

वेगात् करालहुङ्कारैः भुग्भुक्कारमहारवैः ॥ ७॥

नदद्भिः परिवादद्भिः समरे रावणं प्रति ।

श्रीरामशत्रुसङ्घान्मे हन मर्दय घातय ॥ ८॥ (खादय)

भूतप्रेतपिशाचादीन् श्रीरामाशु विनाशय ।

एवं ध्यात्वा जपेद्रामकवचं सिद्धिदायकम् ॥ ९॥

सुतीक्ष्ण वज्रकवचं श‍ृणु वक्ष्याम्यहं शुभम् ।

श्रीरामः पातु मे मूर्ध्नि पूर्वे च रघुवंशजः ॥ १०॥

दक्षिणे मे रघुवरः पश्चिमे पातु पावनः ।

उत्तरे मे रघुपतिः भालं दशरथात्मजः ॥ ११॥

भ्रुवोर्दूर्वादळश्यामः तयोर्मध्ये जनार्दनः ।

श्रोत्रं मे पातु राजेन्द्रो दृशौ राजीवलोचनः ॥ १२॥

घ्राणं मे पातु राजर्षिः गण्डं मे जानकीपतिः ।

कर्णमूले खरध्वंसी भालं मे रघुवल्लभः ॥ १३॥

जिह्वां मे वाक्पतिः पातु दन्तावल्यौ रघूत्तमः ।

ओष्ठौ श्रीरामचन्द्रो मे मुखं पातु परात्परः ॥ १४॥

कण्ठं पातु जगद्वन्द्यः स्कन्धौ मे रावणान्तकः ।

धनुर्बाणधरः पातु भुजौ मे वालिमर्दनः ॥ १५॥

सर्वाण्यङ्गुळिपर्वाणि हस्तौ मे राक्षसान्तकः ।

वक्षो मे पातु काकुत्स्थः पातु मे हृदयं हरिः ॥ १६॥

स्तनौ सीतापतिः पातु पार्श्वौ मे जगदीश्वरः ।

मध्यं मे पातु लक्ष्मीशो नाभिं मे रघुनायकः ॥ १७॥

कौसल्येयः कटिं पातु पृष्ठं दुर्गतिनाशनः ।

गुह्यं पातु हृषीकेशः सक्थिनी सत्यविक्रमः ॥ १८॥

ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्प्रियः ।

जङ्घे पातु जगद्व्यापी पादौ मे ताटकान्तकः ॥ १९॥

सर्वाङ्गं पातु मे विष्णुः सर्वसन्धीननामयः ।

ज्ञानेन्द्रियाणि प्राणादीन् पातु मे मधुसूदनः ॥ २०॥

पातु श्रीरामभद्रो मे शब्दादीन् विषयानपि ।

द्विपदादीनि भूतानि मत्सम्बन्धीनि यानि च ॥ २१॥

जामदग्न्यमहादर्पदलनः पातु तानि मे ।

सौमित्रिपूर्वजः पातु वागादीनीन्द्रियाणि च ॥ २२॥

रोमाङ्कुराण्यशेषाणि पातु सुग्रीवराज्यदः ।

वाङ्मनोबुद्ध्यहङ्कारैः ज्ञानाज्ञानकृतानि च ॥ २३॥

जन्मान्तरकृतानीह पापानि विविधानि च ।

तानि सर्वाणि दग्ध्वाऽऽशु हरकोदण्डखण्डनः ॥ २४॥

पातु मां सर्वतो रामः शार्ङ्गबाणधरः सदा ।

इति श्रीरामचन्द्रस्य कवचं वज्रसम्मितम् ॥ २५॥

गुह्याद्गुह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तम ।

यः पठेत् श‍ृणुयाद्वापि श्रावयेद्वा समाहितः ॥ २६॥

स याति परमं स्थानं रामचन्द्रप्रसादतः ।

महापातकयुक्तो वा गोघ्नो वा भ्रूणहा तथा ॥ २७॥

श्रीरामचन्द्रकवचपठनात् सिद्धिमाप्नुयात् । (शुद्धिमाप्नुयात्)

ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥ २८॥

इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे

वाल्मिकीये मनोहरकाण्डे त्रयोदशसर्गान्तर्गतं श्रीरामकवचं

सम्पूर्णम् ॥

हनुमत्-लक्ष्मण-सीता-राम-भरत-शत्रुघ्न षट् कवचानि पठनीयम् । षट् कवचानि पठितुं अशक्तश्चेत् हनुमत्-लक्ष्मण-सीता-राम अथवा हनुमत्-सीता-राम अथवा हनुमत्-राम / सीता-राम कवचानि । अथवा श्रीरामकवचमेव पठनीयम् ॥ 

Must Read अपराजिता स्तोत्र: श्रीराम ने युद्ध से पूर्व किया था अपराजिता देवी पूजन, यात्रा में सफलता के लिए करें