सप्तर्षि रामायणम Saptarishi Ramayanam
काश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः ।
जमदग्निर्वसिष्ठश्च सप्तैते मुनिपुङ्गवाः ॥
काश्यपः – बालकाण्डम्
जातः श्री रघुनायको दशरथान्मुन्याश्रयस्ताटकां ह्त्वा रक्षितकौशिकक्रतुवरः कृत्वाप्यहल्यां शुभाम् ।
भङ्क्त्वा रुद्रशरासनं जनकजां पाणौ गृहीत्वा ततो
जित्वार्द्धाध्वनि भार्गवं पुनरगात्सीतासमेतः पुरीम् ॥
अत्रिः – अयोध्याकाण्डम्
दास्या मन्थरया दयारहितया दुर्भेदिता कैकयी
श्रीरामप्रथमाभिषेकसमये माताप्ययाचद्वरौ ।
भर्तारं भरतः प्रशास्तु धरणीं रामो वनं गच्छता-
दित्याकर्ण्य सचोत्तरं नहि ददौ दुःखेन मूर्च्छां गतः ॥
भरद्वाजः – आरण्यकाण्डम्
श्रीरामः पितृशासनाद्वनमगात् सौमित्रिसीतान्वितो
गंगां प्राप्य जटां निबध्य सगुहः सच्चित्रकूटे वसन् ।
कृत्वा तत्र पितृक्रियां सभरतो दत्वाऽभयं दण्डके
प्राप्यागस्त्यमुनीश्वरं तदुदितं धृत्वा धनुश्चाक्षयम् ॥
विश्वामित्रः – किष्किन्धाकाण्डम्
गत्वा पञ्चवटीमगस्त्यवचनाद्दत्वाऽभयं मौनिनां
छित्वा शूर्पणखास्यकर्णयुगलं त्रातुं समस्तान् मुनीन् ।
हत्वा तं च खरं सुवर्णहरिणं भित्वा तथा वालिनं
तारारत्न मवैरिराज्यमकरोत्सर्वं च सुग्रीवसात् ॥
गौतमः – सुन्दरकाण्डम्
दूतो दाशरथेः सलीलमुदधीं तीर्त्त्वा हनूमान् महान्
दृष्ट्वाऽशोकवने स्थितां जनकजां दत्वांगुलेर्मुद्रिकाम् ।
अक्षादीनसुरान्निहत्य महतीं लङ्कां च दग्ध्वा पुनः
श्रीरामं च समेत्य देव जननी दृष्टा मयेत्यब्रवीत् ॥
जमदग्निः – युद्धकाण्डम्
रामो बद्धपयोनिधिः कपिवरैर्वीरैर्नलाद्यैर्वृतो
लङ्कां प्राप्य सकुंभकर्णतनुजं हत्वा रणे रावणम् ।
त्सयाम् न्यस्य विभीषणं पुनरसौ सीतापतिः पुष्पका-
रूढः सन् पुरमागतः सभरतः सिंहासनस्थो बभौ ॥
वसिष्ठः – उत्तरकाण्डम्
हेमस्तम्भसहस्रषोडशमहासौधान्तराग्रे लस-
द्वेदिस्थं नवरत्नकीलितमहासिंहासने सीतया ।
शत्रुघ्नेन च लक्ष्मणेन भरतेनाराधितं राघवं
विश्वामित्रवसिष्ठपूर्वमुनिभिः पट्टाभिषिक्तं भजे ॥
श्री रामो हयमेधमुख्यमखकृत् सम्यक् प्रजाः पालयन्
कृत्वा राज्यमथानुजश्च सुचिरं भूरिस्वधर्मान्वितौ ।
पुत्रौ भ्रातृसमन्वितौ कुशलवौ संस्थाप्य भूमण्डले
सोऽयोध्यापुरवासिभिश्च सरयूस्नातः प्रपेदे दिवं ॥
सर्वे ऋषयः –
श्रीरामस्य कथासुधातिमधुरान् श्लोकानिमानुत्तमान्
ये शृण्वन्ति पठन्ति च प्रतिदिनं तेऽघौघविध्वंसिनः ।
श्रीमन्तो बहुपुत्रपौत्रसहिता भुक्त्वेह भोगाश्चिरं
भोगान्ते तु सदार्चितं सुरगणैर्विष्णोर्ल्लभन्ते पदम् ॥
॥ इति श्रीसप्तर्षिरामायणं सम्पूर्णम् ॥
Leave A Comment