श्रीविष्णुकवचस्तोत्रम्

हरिश्चन्द्रः –

ब्रह्मन् श्रीविष्णुकवचं कीदृशं किं प्रपालकम् ।

केनोक्तं क ऋषिश्छन्दः दैवतं कीदृशं मुने ॥

अगस्त्यः –

हरिश्चन्द्र प्रवक्ष्यामि श‍ृणुष्वावहितोऽधुना ।

श्रीविष्णुकवचं दिव्यं रहस्यं सर्वगोपितम् ॥

सृष्ट्यादौ कमलस्थाय ब्रह्मणे हरिणोदितम् ।

कारुण्येन मम प्रोक्तं ब्रह्मणो क्षीरसागरे ॥

गोपनीयं प्रयत्नेन भवता च जयप्रदम् ॥

अस्य श्रीविष्णुकवचस्तोत्रमहामन्त्रस्य –

ब्रह्मा ऋषिः – अनुष्टुप् छन्दः, श्रीमन्नारायणो देवता,

श्रीमन्नारायणप्रसादसिद्ध्यर्थे जपे विनियोगः ।

ॐ केशवाय अङ्गुष्टाभ्यां नमः । ॐ नारायणाय तर्जनीभ्यां नमः । ॐ माधवाय मध्यमाभ्यां नमः । ॐ गोविन्दाय अनामिकाभ्यां नमः । ॐ विष्णवे कनिष्ठिकाभ्यां नमः । ॐ मधुसूदनाय करतलकरपृष्ठाभ्यां नमः ॥ ॐ त्रिविक्रमाय हृदयाय नमः । ॐ वामनाय शिरसे स्वाहा । ॐ श्रीधराय शिखायै वषट् । ॐ हृषीकेशाय कवचाय हुं । ॐ पद्मनाभाय नेत्राभ्यां वौषट् । ॐ दामोदराय अस्त्राय फट् । भूर्भुवस्युवरोमिति दिग्बन्धः ॥

ध्यानम् । 

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं,

विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।

लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं,

वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्गं कौस्तुभोद्भासिताङ्गम् ।

पुण्योपेतं पुण्डरीकायताक्षं, विष्णुं वन्दे सर्वलोकैकनाथम् ॥

सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् ।

सहारवक्षस्थलशोभिकौस्तुभं, नमामिविष्णुं शिरसाचतुर्भुजम् ॥

ॐ पूर्वतो मां हरिः पातु पश्चात् श्रीः सदक्षिणे ।

श्रीकृष्ण उत्तरे पातु श्री गो विष्णुश्च सर्वशः ॥

ऊर्ध्वं मे नन्दनी पातु अधस्तात् शार्ङ्गभृत् सदा ।

पादौ पातु सरोजाङ्गी अङ्गे पातु जनार्दनः ॥

जानुनी मे जगन्नाथः ऊरू पातु त्रिविक्रमः ।

गुह्यं पातु हृषीकेशः पृष्ठं पातु ममाव्ययः ॥

पातु नाभिं ममानन्तः कुक्षिं राक्षसमर्दनः ।

दामोदरो मे हृदयं वक्षः पातु नृकेसरी ॥

करौ मे कालियारातिः भुजौ भक्तार्तिभञ्जनः ।

कण्ठं कालाम्बुदश्यामः स्कन्धौ मे कंसमर्दनः ॥

नारायणो मेऽव्यान्नासां कर्णौ मे च प्रभञ्जनः ।

कपालं पातु वैकुण्ठः जिह्वां पातु दयानिधिः ॥

आस्यं दशास्यहन्ताव्यात् नेत्रे मे पद्मलोचनः ।

भ्रुवौ मे पातु भूमा च ललाटं मे सदाच्युतः ॥

मुखं मे पातु गोविन्दः शिखां गरुडवाहनः ।

मां शेषशायी सर्वेभ्यो व्याधिभ्यो भक्तवत्सलः ॥

पिशाचाग्निज्वरेभ्यो मां आपद्भ्योऽवतु माधवः ।

सर्वेभ्यो दुरितेभ्यश्च पातु मां पुरुषोत्तमः ॥

इदं श्रीविष्णुकवचं सर्वमङ्गलदायकम् ।

सर्वरोगप्रशमनं, सर्वशत्रुविनाशनम् ॥

एवं जजाप तत्काले स्यात्परश्चाक्षरं परम् ।

त्रिस्सन्ध्यं यः पठेच्छुद्धः सर्वत्र विजयी भवेत् ॥

इति श्रीविष्णुकवचस्तोत्रं सम्पूर्णम् । 

Must Read Lord Vishnu क्या आप जानते हैं कि मां महालक्ष्मी, भगवान विष्णु के पैरों में ही क्यों रहती हैं ?