हिंदू धर्म शास्त्रों में ऐसा बताया गया है कि भगवान श्री गणेश की पूजा-अर्चना करने से बुद्धि, विद्या, विवेक, यश, प्रसिद्धि और धन आसानी से प्राप्त किए जा सकते हैं। साथ ही ऐसा माना जाता है कि संकटमोचक–विघ्नहर्ता भगवान श्रीगणेश के इस स्रोतम का जाप कर अपने संकट, कष्ट, रोग आदि से छुटकारा प्राप्त किया जा सकता है। आइए जानते हैं गणेश जी के प्रभावशाली विघ्नराज स्तोत्रम को

विघ्नराज स्तोत्रम Vighnaraja Stotram 

वक्रतुंडम् महाकायम् सूर्यकोटिसमप्रभम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।१

भालचन्द्रं बुद्धिनाथमेकदन्तं गजाननम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।२

धूम्रवर्णैकाक्षरं च गणपत्यादिबालकम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।३

संतुष्टं मंगलाकारं सदा मूषकवाहनम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।४

गौरीसुतं गणाध्यक्षं लम्बकर्णं महाबलम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।५

निधीश्वरं तथा सिद्धिदातारं प्रमथेश्वरम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।६

महेश्वरं शूर्पकर्णं महागणपतिं शुभम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।७

मंगलं मंगलागारं गणेशं मोदकप्रियम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।८

हस्तिवक्रं गजवक्त्रं गजकर्णं महाबलम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।९

पराजितः रणे येन दुष्टो गजमुखासुरः।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।१०

द्वैमातुरं कृपासिंधुं वरदं ऋद्धिवल्लभम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति !!११

अमितानन्तचिद्रूपं सिद्धिकान्तं गुहानुजम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।१२

सुरेश्वरेशानपुत्रं जनकं क्षेमलाभयो:।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।१३

बुद्धिप्रियं महादेवं भीमं सिद्धिविनायकम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।१४

हेरम्बं कपिलं कीर्तिं हरिद्रं स्वर्णरेतसम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।१५

धार्मिकं गुणिनं विश्वदेवेंद्राश्रयशाश्वतम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।१६

देवव्रतं वरेण्यायोपदिष्टं तत्वबोधनम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।१७

गदाधरं नागहारं श्रापितं चन्द्रमण्डलम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।१८

चतुर्व्यूहं चतुर्बाहुं अवनीशं अखूरथम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।१९

मृत्युंजयं गुणागारं प्रणवं मोक्षदायिनम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।२०

योगेश्वरं च सिद्धार्थं शशिवर्णं विनायकम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।२१

पूरुषं बिबुधैर्वन्द्यं रक्तं नादप्रतिष्ठितम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।२२

सर्वदेवात्मसंश्लिष्टं त्रिगुणातीतविग्रहम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।२३

तरुणं कृष्णपिंगाक्षमुद्दंडं भीमविक्रमम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।२४

मनोमयं निराकारं निर्मलं च निरामयम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।२५

सर्वसिद्धान्तनिष्पन्नं वरदं ज्ञानवारिधिम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।२६

क्षिप्रं क्षेमंकरं वीरं सर्वज्ञं विश्वतोमुखम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।२७

आनन्दं परमानंदं सृष्टिस्थित्यन्तकारणम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।२८

योगिनं विघ्नराजेंद्रं सर्वविघ्नविनाशनम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।२९

यशस्करं यज्ञरूपं उमासूनूं यशस्विनम्।

नमामि शिरसा देवं किं नो विघ्नं करिष्यति ।।३०

विघ्नरोगादिशमनं सदभीष्टप्रदायकम्।

स्तोत्रं श्रीविघ्नराजस्य भक्तियुक्तेनचेतसा ।।३१

सर्वकार्याग्रकाले तु ये पठिष्यन्ति मानवाः।

गतशोकाः प्राप्तकामाः भविष्यन्ति नरा ध्रुवम् ॥३२

इति श्रीभागवतानंद गुरुणा यथामति विरचितं श्रीविघ्नराजचरणौ समर्पितं च विघ्नराजस्तोत्रं सम्पूर्णं 

Must Read Lord Ganesha जानें भगवान श्री गणेश के 32 मंगलकारी स्वरूप नाम के मुताबिक भक्त को शुभ फल देते हैं।