कालिका स्तोत्रम्  Kalika Stotram 

कालिका स्तोत्रम् इसके पाठ से माता के चरणों में प्रीति बढ़ती है और माता अपने भक्त की सभी कामना सिद्ध करती है। 

कालिकास्तोत्रम् 

श्रीगणेशाय नमः ॥

दधन्नैरन्तर्यादपि मलिनचर्यां सपदि यत्

सपर्यां पश्यन्सन् विशतु सुरपुर्यां नरपशुः ।

भटान्वर्यान् वीर्यासमहरदसूर्यान् समिति या

जगद्धुर्या काली मम मनसि कुर्यान्निवसतिम् ॥ १॥

लसन्नासामुक्ता निजचरणभक्तावनविधौ

समुद्युक्ता रक्ताम्बुरुहदृगलक्ताधरपुटा ।

अपि व्यक्ताऽव्यक्तायमनियमसक्ताशयशया

जगद्धुर्या काली मम मनसि कुर्यान्निवसतिम् ॥ २॥

रणत्सन्मञ्जीरा खलदमनधीराऽतिरुचिर-

स्फुरद्विद्युच्चीरा सुजनझषनीरायिततनुः ।

विराजत्कोटीरा विमलतरहीरा भरणभृत्

जगद्धुर्या काली मम०॥ ३॥

वसाना कौशेयं कमलनयना चन्द्रवदना

दधाना कारुण्यं विपुलजघना कुन्दरदना ।

पुनाना पापाद्या सपदि विधुनाना भवभयं

जगद्धुर्या काली मम०॥ ४॥

रधूत्तंसप्रेक्षारणरणिकया मेरुशिखरात्

समागाद्या रागाज्झटिति यमुनागाधिपमसौ ।

नगादीशप्रेष्ठा नगपतिसुता निर्जरनुता

जगद्धुर्या काली मम मनसि-॥ ५॥

विलसन्नवरत्नमालिका कुटिलश्यामलकुन्तलालिका ।

नवकुङ्कुमभव्यभालिकाऽवतु सा मां सुखकृद्धि कालिका ॥ ६॥

यमुनाचलद्दमुना दुःखदवस्य देहिनाम् ।

अमुना यदि वीक्षिता सकृच्छमु नानाविधमातनोत्यहो ॥ ७॥

अनुभूति सतीप्राणपरित्राणपरायणा ।

देवैः कृतसपर्या सा काली कुर्याच्छुभानि नः ॥ ८॥

य इदं कालिकास्तोत्रं पठेत्तु प्रयतः शुचिः ।

देवीसायुज्यभुक् चेह सर्वान्कामानवाप्नुयात् ॥ ९॥

इति कालिकास्तोत्रं सम्पूर्णम् ॥

इसे भी पढ़ें सर्व गायत्रीमन्त्राः जानें 145 देवो के गायत्री मंत्र