Shri Radhakrishna Suprabhatam

श्रीराधाकृष्णसुप्रभातम्

सत्यं धर्ममपीह रक्षितुमहो भूभारनाशाय वै

दैत्यैस्तापितसर्वदैवतगणान् संरक्षितुं लीलया ।

लीलामानुषविग्रहः समभवद्यो वा हरिर्भूतले

राधाकृष्णमहाप्रभुः स भगवान् रक्षां करोत्वन्वहम् ॥ १॥

गोपीरूपधरान् महामुनिगणान् गोरूपदेवान् सदा

रक्षायै समनुग्रहाय च मुदा कृष्णं वपुः प्राप यः

सोऽयं सार्वजनीनवन्द्यविभवो विश्वैकरक्षाकरः

राधाकृष्णमहाप्रभो सुरपते ते सुप्रभातं शुभम् ॥ २॥

सौन्दर्यं किल मूर्तमेव सकलं लोकैकविस्मापकं

चौर्यं यस्य च भक्तसङ्घविनुतं पापापहं प्रत्यहम् ।

मुष्णन्त्यद्य हि कृष्णचौर्यसुकथाः भक्तस्य दुःखानि वै

राधावल्लभ रासकेलिरसिक श्रीसुप्रभातं शुभम् ॥ ३॥

वेदान्तप्रतिपाद्यमानविभवो वेदैकवेद्यप्रभुः

वंशीवादनलोलुपः व्रजजनानन्दैकधुर्यो विभुः ।

विख्यातो भुवनेषु बालवपुषा वीणामुनीन्द्रस्तुतः

राधालोल रमापते यदुपते ते सुप्रभातं शुभम् ॥ ४॥

राधावल्लभ रञ्जिताखिलमनाः कन्दर्पदर्पापह

लीलालोलुप लब्धभक्तिसुलभ श्रीदेवकीनन्दन ।

लीलामानुष लोलकुन्तल महालावण्यरत्नाकर

राधामाधव रम्यकेलिकुतुकिन् ते सुप्रभातं शुभम् ॥ ५॥

पूज्याष्टाक्षरमन्त्रमन्त्रित नमो नारायणाख्य प्रभो

श्रीमद्द्वादशमन्त्रनित्यमहित श्रीवासुदेव प्रभो ।

रांपूर्वैश्च षडक्षरैः सुविदित श्रीवीरराम प्रभो

राधाकृष्ण महाप्रभोऽखिलगुरो ते सुप्रभातं शुभम् ॥ ६॥

त्वं सान्दीपनिसद्गुरोर्हि वचसा सामुद्रमग्नं शिशुं

आनीयापि च सद्गुरोर्हि निकटे प्रत्यर्पयः सत्वरम् ।

तेन त्वां गुरुराट् प्रपूजयदहो पुत्रस्य लाभात् स्वकात्

भो देव त्वमचिन्त्यविक्रमगुणस्ते सुप्रभातं शुभम् ॥ ७॥

भुक्त्वा तत्पृथुकं कुचेलगृहिणीसम्प्रेषितं सादरं

विद्याभ्याससहायकस्य च गृहं श्रीश्रीसमृद्धं व्यधाः ।

आर्तत्राणपरायणः स भगवान् सर्वस्वदानोद्यतः

राधाकृष्ण सुसुन्दरार्तिहरण श्रीसुप्रभातं शुभम् ॥ ८॥

आदित्यादिनवग्रहाश्च तिथयः होरा च योगास्तथा

नक्षत्राणि च वास्तवः प्रतिदिनं दिक्पालभूतानि वा ॥

राधाकृष्णनिविष्टचेतसममी नो पीडयन्ति ध्रुवं

राधाकृष्णमहाप्रभो तव शुभं सुप्रातमेवाद्य हि ॥ ९॥

देव त्वां शरणं गतोऽस्मि सततं राधामनोल्लासक

त्वं मातासि पिता तथैव सहजो बन्धुश्च पुत्री सुतः ।

सर्वस्वं हि मम त्वमेव सततं श्रीगोपिकाप्रेमभाक्

पाह्यस्मान् सकुटुम्बकान् तव पदद्वन्द्वैकसेवारतान् ॥ १०॥

राधाकृष्णमहाप्रभो त्रिभुवनक्षेमङ्करस्याशु वै

श्रीसुप्रातमिमं समाधितमना यो वा पठेदन्वहम् ।

सो नित्यं विजयी समाप्तसुधनः सत्पुत्रपौत्रैर्वृतः

दीर्घायुश्च निरामयश्च निवसेत् श्रीकृष्णकारुण्यतः ॥ ११॥

इति श्रीराधाकृष्णसुप्रभातम् ॥

Must Read श्री राधाषोडश नाम स्तोत्रम् Radha Shoddasha Nama Stotram – In sanskrit with meaning