सप्तर्षि रामायणम Saptarishi Ramayanam

काश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः ।

जमदग्निर्वसिष्ठश्च सप्तैते मुनिपुङ्गवाः ॥ 

काश्यपः – बालकाण्डम्

जातः श्री रघुनायको दशरथान्मुन्याश्रयस्ताटकां ह्त्वा रक्षितकौशिकक्रतुवरः कृत्वाप्यहल्यां शुभाम् ।

भङ्क्त्वा रुद्रशरासनं जनकजां पाणौ गृहीत्वा ततो

जित्वार्द्धाध्वनि भार्गवं पुनरगात्सीतासमेतः पुरीम् ॥

अत्रिः – अयोध्याकाण्डम्

दास्या मन्थरया दयारहितया दुर्भेदिता कैकयी

श्रीरामप्रथमाभिषेकसमये माताप्ययाचद्वरौ ।

भर्तारं भरतः प्रशास्तु धरणीं रामो वनं गच्छता-

दित्याकर्ण्य सचोत्तरं नहि ददौ दुःखेन मूर्च्छां गतः ॥

भरद्वाजः – आरण्यकाण्डम्

श्रीरामः पितृशासनाद्वनमगात् सौमित्रिसीतान्वितो

गंगां प्राप्य जटां निबध्य सगुहः सच्चित्रकूटे वसन् ।

कृत्वा तत्र पितृक्रियां सभरतो दत्वाऽभयं दण्डके

प्राप्यागस्त्यमुनीश्वरं तदुदितं धृत्वा धनुश्चाक्षयम् ॥

विश्वामित्रः – किष्किन्धाकाण्डम्

गत्वा पञ्चवटीमगस्त्यवचनाद्दत्वाऽभयं मौनिनां

छित्वा शूर्पणखास्यकर्णयुगलं त्रातुं समस्तान् मुनीन् ।

हत्वा तं च खरं सुवर्णहरिणं भित्वा तथा वालिनं

तारारत्न मवैरिराज्यमकरोत्सर्वं च सुग्रीवसात् ॥

गौतमः – सुन्दरकाण्डम्

दूतो दाशरथेः सलीलमुदधीं तीर्त्त्वा हनूमान् महान्

दृष्ट्वाऽशोकवने स्थितां जनकजां दत्वांगुलेर्मुद्रिकाम् ।

अक्षादीनसुरान्निहत्य महतीं लङ्कां च दग्ध्वा पुनः

श्रीरामं च समेत्य देव जननी दृष्टा मयेत्यब्रवीत् ॥

जमदग्निः – युद्धकाण्डम्

रामो बद्धपयोनिधिः कपिवरैर्वीरैर्नलाद्यैर्वृतो

लङ्कां प्राप्य सकुंभकर्णतनुजं हत्वा रणे रावणम् ।

त्सयाम् न्यस्य विभीषणं पुनरसौ सीतापतिः पुष्पका-

रूढः सन् पुरमागतः सभरतः सिंहासनस्थो बभौ ॥

वसिष्ठः – उत्तरकाण्डम्

हेमस्तम्भसहस्रषोडशमहासौधान्तराग्रे लस-

द्वेदिस्थं नवरत्नकीलितमहासिंहासने सीतया ।

शत्रुघ्नेन च लक्ष्मणेन भरतेनाराधितं राघवं

विश्वामित्रवसिष्ठपूर्वमुनिभिः पट्टाभिषिक्तं भजे ॥

श्री रामो हयमेधमुख्यमखकृत् सम्यक् प्रजाः पालयन्

कृत्वा राज्यमथानुजश्च सुचिरं भूरिस्वधर्मान्वितौ ।

पुत्रौ भ्रातृसमन्वितौ कुशलवौ संस्थाप्य भूमण्डले

सोऽयोध्यापुरवासिभिश्च सरयूस्नातः प्रपेदे दिवं ॥

सर्वे ऋषयः –

श्रीरामस्य कथासुधातिमधुरान् श्लोकानिमानुत्तमान्

ये श‍ृण्वन्ति पठन्ति च प्रतिदिनं तेऽघौघविध्वंसिनः ।

श्रीमन्तो बहुपुत्रपौत्रसहिता भुक्त्वेह भोगाश्चिरं

भोगान्ते तु सदार्चितं सुरगणैर्विष्णोर्ल्लभन्ते पदम् ॥

॥ इति श्रीसप्तर्षिरामायणं सम्पूर्णम् ॥

Must Read Shrirama Kavacham श्रीरामकवचम का पाठ करें, श्री राम दूर करेंगे हर विपत्ति