श्रीकृष्ण स्तुति को नियमित रूप से पाठ करने से भगवान श्री कृष्ण जी की कृपा और आशीर्वाद बना रहता हैं। 

श्रीकृष्णस्तुतिः देव

देवकृता 

नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रियप्राणमनोवचोभिः ।

यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तैर्मुमुक्षुभिः कर्ममयोरुपाशात् ॥ १॥

त्वं मायया त्रिगुणयाऽऽत्मनि दुर्विभाव्यं

व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः ।

नैतैर्भवानजित कर्मभिरज्यते वै

यत्स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ॥ २॥

शुद्धिर्नृणां न तु तथेड्य दुराशयानां

विद्याश्रुताध्ययनदानतपःक्रियाभिः ।

सत्त्वात्मनामृषभ ते यशसि प्रवृद्ध-

सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् ॥ ३॥

स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः

क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः ।

यः सात्त्वतैः समविभूतय आत्मवद्भिः

व्यूहेऽर्चितः सवनशः स्वरतिक्रमाय ॥ ४॥

यश्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ

त्रय्या निरुक्तविधिनेश हविर्गृहीत्वा ।

अध्यात्मयोग उत योगिभिरात्ममायां

जिज्ञासुभिः परमभागवतैः परीष्टः ॥ ५॥

पर्युष्टया तव विभो वनमालयेयं

संस्पर्धिनी भगवती प्रतिपत्निवच्छ्रीः ।

यः सुप्रणीतममुयार्हणमाददन्नो

भूयात्सदाङ्घ्रिरशुभाशयधूमकेतुः ॥ ६॥

केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको

यस्ते भयाभयकरोऽसुरदेवचम्वोः ।

स्वर्गाय साधुषु खलेष्वितराय भूमन्

पादः पुनातु भगवन् भजतामघं नः ॥ ७॥

नस्योतगाव इव यस्य वशे भवन्ति

ब्रह्मादयस्तनुभृतो मिथुरर्द्यमानाः ।

कालस्य ते प्रकृतिपूरुषयोः परस्य

शं नस्तनोतु चरणः पुरुषोत्तमस्य ॥ ८॥

अस्यासि हेतुरुदयस्थितिसंयमानां

अव्यक्तजीवमहतामपि कालमाहुः ।

सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः

कालो गभीररय उत्तमपूरुषस्त्वम् ॥ ९॥

त्वत्तः पुमान् समधिगम्य यया स्ववीर्यं

धत्ते महान्तमिव गर्भममोघवीर्यः ।

सोऽयं तयानुगत आत्मन आण्डकोशं

हैमं ससर्ज बहिरावरणैरुपेतम् ॥ १०॥

तत्तस्थुषश्च जगतश्च भवानधीशो

यन्माययोत्थगुणविक्रिययोपनीतान् ।

अर्थाञ्जुषन्नपि हृषीकपते न लिप्तो

येऽन्ये स्वतः परिहृतादपि बिभ्यति स्म ॥ ११॥

स्मायावलोकलवदर्शितभावहारि

भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः ।

पत्न्यस्तु षोडशसहस्रमनङ्गबाणैः

यस्येन्द्रयं विमथितुं करणैर्न विभ्व्यः ॥ १२॥

विभ्व्यस्तवामृतकथोदवहास्त्रिलोक्याः

पादावनेजसरितः शमलानि हन्तुम् ।

आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गैः

तीर्थद्वयं शुचिषदस्त उपस्पृशन्ति ॥ १३॥

इति देवकृता श्रीकृष्णस्तुतिः समाप्ता । 

Must Read  श्री राधाषोडश नाम स्तोत्रम् Radha Shoddasha Nama Stotram – In sanskrit with meaning